||Sundarakanda ||

|| Sarga 11||( Only Slokas in English script)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍ.
atha ēkādaśassargaḥ

avadhūtāya ca tāṁ buddhiṁ babhūvāsthita tadā|
jagāma cāparāṁ ciṁtāṁ sītāṁ prati mahākapiḥ||1||

na rāmēṇa viyuktā sā svaptu marhati bhāminī|
na bhōktuṁ nāpyalaṁkartuṁ na pānamupasēvitum||2||

nānyaṁ naramupasthātuṁ surāṇāmapi cēśvarīm|
na hi rāmaḥ samaḥ kaścit vidyatē tridaśēṣvapi||3||

anyēyamiti niścitya pānabhūmau cacāra saḥ|
krīḍitē nāparāḥ klāntā gītēna ca tathā'parāḥ||4||

nr̥ttēna cāparāḥ klāntāḥ pāna viprahatastathā|
murajēṣu mr̥daṅgēṣu pīṭhikāsu ca saṁsthitāḥ||5||

tathā''staraṇa mukhyēṣu saṁviṣṭhā ścāparā striyaḥ |
aṅganānāṁ sahasrēṇa bhūṣitēna vibhūṣaṇaiḥ||6||

rūpasallāpaśīlēna yuktagītārtha bhāṣiṇā|
dēśakālābhiyuktēna yuktavākyābhidāyinā||7||

ratābhiratasaṁsuptaṁ dadarśa hariyūthapaḥ|
tāsāṁ madhyē mahābāhuḥ śuśubhē rākṣasēśvaraḥ||8||

gōṣṭhēmahati mukhyānāṁ gavāṁ madhyē yathā vr̥ṣaḥ|
sa rākṣasēndra śuśśubhē tābhiḥ parivr̥taḥ svayam||9||

karēṇubhiryathā'raṇyē parikīrṇō mahādvipaḥ|
sarvakāmairupētāṁ ca pānabhūmiṁ mahātmanaḥ||10||

dadarśa hariśārdūlaḥ tasya rakṣaḥ patērgr̥hē|
mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁca bhāgaśaḥ||11||

tatra nyastāni māṁsāni pānabhūmau dadarśa saḥ|
raukmēṣu ca viśālēṣu bhājanēṣvartha bhakṣitān||12||

dadarśa hariśārdūlō mayūrān kukkuṭāṁstathā|
varāhavārthrāṇasakān dadhisauvarcalāyutān||13||

śalyān mr̥gamayūrāṁśca hanumānanvavaikṣata|
krakarān vividhān siddhāṁ ścakōrānarthabhakṣitān||14||

mahiṣān ēkaśalyāṁśca chāṁgāṁśca kr̥taniṣṭhitān|
lēhyānuccāvacān pēyān bhōjyāni vividhānica||15||

tathā''mlalavaṇōttaṁ saiḥ vividhairāgaṣāḍabaiḥ|
hāranūpūra kēyūraiḥ apaviddhairmahādhanaiḥ||16||

pānabhājana vikṣiptaiḥ phalaiśca vividhairapi|
kr̥tapuṣpōpahārā bhūḥ adhikaṁ puṣyati śriyam||17||

tatra tatra ca vinyastaiḥ suśliṣṭhaiḥ śayanāsanaiḥ |
pānabhūmirvinā vahniḥ pradīptē vōpalakṣyatē||18||

bahuprakārairvividhaiḥ varasaṁskārasaṁskr̥taiḥ|
māṁsaiḥ kuśalasaṁpr̥ktaiḥ pānabhūmigataiḥ pr̥thak||19||

divyāḥ prapannā vividhāḥ surāḥ kr̥tasurā api |
śarkarā''sava mādhvīka puṣpāsava phalāsavāḥ||20||

vāsacūrṇaiśca vividhaiḥ mr̥ṣṭāḥ taiḥ taiḥ pr̥thak pr̥thak|
saṁtatā śuśubhē bhūmirmālyaiśca bahusaṁsthitaiḥ||21||

hiraṇmayaiśca vividhairbhājanaiḥ sphāṭikairapi|
jāmbūnadamayaiścānyaiḥ karakairabhisaṁvr̥tā||22||
rājatēṣu ca kuṁbhēṣu jāmbūnadamayēṣu ca |
pānaśrēṣṭhaṁ tadā bhūri kapiḥ tatra dadarśa ha ||23||

sō'paśya ccātakuṁbhāni śīdhōrmaṇimayāni ca|
rājatāni ca pūrṇāni bhājanāni mahākapiḥ||24||

kvacit arthāvaśēṣāṇi kvaci pītāni sarvaśaḥ|
kvacinnaiva prapītāni pānāni sa dadarśa ha||25||

kvacidbhakṣyāṁśca vividhān kvacitpānāni bhāgaśaḥ|
kvacidarthāvaśēṣāṇi paśyan vai vicacāra ha||26||

kvaciprabhannaiḥ karakaiḥ kvacidālōḷitairghaṭaiḥ|
kvacitsaṁpr̥ktamālyāni jalāni phalāni ca||27||

śayanān yatra nārīṇāṁ śubhrāṇi bahudhā punaḥ|
parasparaṁ samāśliṣya kāścit suptā varāṅganāḥ||28||

kāścicca vastraṁ anyasyāḥ svapaṁtyāḥ paridhāya ca|
āhr̥tya ca abalāḥ suptā nidrā balaparājitāḥ||29||

tāsāṁ uccvāsavātēna vastraṁ mālyaṁ ca gātrajam|
nātyardhaṁ spaṁdatē citraṁ prāpya mandamivānalam||30||

candanasya ca śītasya śīthōrmadhurasasya ca|
vividhasya ca mālyasya dhūpasya vividhasya ca||31||

bahudhā mārutaḥ tatra gandhaṁ vividhamudvahan|
snānānāṁ candanānāṁ ca dhūpānāṁ caiva mūrcitaḥ||32||

pravavau surabhirgandhō vimānē puṣpakē tadā|
śyāmāvadātāḥ tatrānyāḥ kāścit kr̥ṣṇā varāṅganāḥ||33||

kāścit kāñcana varṇāṁgyaḥ pramadā rākṣasālayē|
tāsāṁ nidrāvaśatvācca madanēna vimūrchitam||34||

ēvaṁ sarvaṁ aśēṣēṇa rāvaṇāṁtaḥpuraṁ kapiḥ||35||

dadarśa sumahātējā na dadarśa jānikīm|
nirīkṣamāṇaśca tadā tāḥ striyaḥ sa mahākapiḥ||36||

jagāma mahatīṁ ciṁtāṁ dharmasādhvasaśaṁkitaḥ |
paradārāvarōdhasya prasuptasya nirīkṣaṇam||37||

idaṁ khalu mamātyarthaṁ dharmalōpaṁ kariṣyati|
na hi mē paradārāṇāṁ dr̥ṣṭhirviṣayavartinī||38||

ayaṁ cātra mayādr̥ṣṭaḥ paradāra parigrahaḥ|
tasya prādurabhūcciṁtā punaranyā manasvinaḥ ||39||

niścitaikāntacittasya kāryaniścayadarśinī|
kāmaṁ dr̥ṣṭā mayāsarvā viśvastā rāvaṇastriyaḥ||40||

na hi mē manasaḥ kiṁcit vaikr̥tyaṁ upapadyatē|
manō hi hētuḥ sarvēṣāṁ indriyāṇāṁ pravartanē||41||

śubhāśubhā svavasthāsu yacca mē suvyavasthitam|
nānyatra hi mayā śakyā vaidēhī parimārgitum||42||

striyō hi strīṣu dr̥śyaṁtē sadā saṁparimārgaṇē|
yasya sattvasya yā yōniḥ tasyāṁ tatparimārgyatē||43||

na śakyā pramadā naṣṭā mr̥gīṣu parimārgitum|
tadidaṁ mārgitaṁ tāvaccuddhēna manasā mayā||44||

rāvaṇāntaḥ puraṁ sarvaṁ dr̥śyatē na ca jānakī|
dēvagandharvakanyāśca nāgakanyāśca vīryavān||45||

avēkṣamāṇō hanumān naivāpaśyata jānikīm|
tā mapaśyan kapiḥ tatra paśyaṁ ścānyā varastriyaḥ ||46||

apakramya tadā vīraḥ pradhyātumupacakramē|
sabhūya stāṁ paraṁ śrīmān mārutiryatna māsthitaḥ|
apānabhūmi mutsr̥jya tadvicētuṁ pracakramē||47||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ēkādaśassargaḥ||

||ōm tat sat||